A 958-15 Yajñakālikālikavaca and Aghorayāmalakālikākavaca
Manuscript culture infobox
Filmed in: A 958/15
Title: Kālikākavaca
Dimensions: 28 x 12 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/423
Remarks:
Reel No. A 958/15
Inventory No. 29255
Title Yajñakālikālikavaca and Aghorayāmalakālikākavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.0 cm
Binding Hole(s)
Folios 1
Lines per Folio 9
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/423
Manuscript Features
Excerpts
Beginning
oṁ śrīgaṇeśāya namaḥ
atha aghoramaṃtraṃ liṣyate
oṁ bhairva uvāca ||
oṁ asya śrīmahāghoramaṃtrasya aghora ṛṣiḥ triṣṭup cha[ṃ]daḥ mahāghoro devatā vaṃ vījaṃ vaṃ vyaṃjjanāni ca svarāś ca śaktayaḥ aghorasidhyarthe viniyogaḥ oṃ śivaḥ || atha prāṇāyāmaḥ oṁ hrīṁ sarvāṃgaśonī aiṁ svāhā saṃ iti astrāya phaṭ haṁ śikhāyai vaṣaṭ sasarvāstrāya phaṭ jaṁ karatalakarapṛṣṭābhyāṃ namaḥ (exp.2 1–4)
End
oṁ atha dakṣiṇakālikākavacaṃ oṁ bhairava uvāca
yajñakāli si(!)khāṃ pātu pātu hṛdayaṃ pātu sanātanī
pādau pātu sadā bhadrā sarvarakṣā ca mādhavī 1
Idan tu kavacaṃ divyaṃ yaḥ paṭḥet mānavaḥ sadā
sarvatīrthābhiṣeke [[ca]] gayāśrāddhena yat phalaṃ
tat phalaṃ tasya sakalaṃ yaḥ paṭhed ekatatvataḥ
hy eṣām ārādhane śraddhā ye ‥ ‥ dhanasudyatāḥ 3
teṣāṃ sarvāṃgaṃ gatir ddevīpadālayaṃ || 4 ||(exp. 3 5–8)
«Sub-Colophon»
iti ghorātmakaṃ yajñakālikālikavacaṃ sampūrṇaṃ || ○ || ○ || ○ || (exp. 3 4)
Colophon
ī(!)ti aghorayāmale kālikākavacaṃ saṃpūrṇam ❖ || (exp.3 8–9)
Microfilm Details
Reel No. A 958/15
Date of Filming 22-10-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 05-06-2012
Bibliography